The Sanskrit Reader Companion

Show Summary of Solutions

Input: jayatyekapadākrāntasamastabhuvanatrayaḥ dvitīyapadavinyāsavyākulābhinayaḥ śivaḥ

Sentence: जयत्येकपदाक्रान्तसमस्तभुवनत्रयः द्वितीयपदविन्यासव्याकुलाभिनयः शिवः
जयति एक पद आक्रान्त समस्त भुवन त्रयः द्वितीय पद विन्यास व्याकुल अभिनयः शिवः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria